1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
•
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:27.6%
दिवि देवगणाः साध्याः सिद्धगन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ।। १०-२५-३१ ।।
sanskrit
In the heavens, O King, all the demigods, including the Siddhas, Sādhyas, Gandharvas and Cāraṇas, sang the praises of Lord Kṛṣṇa and showered down flowers in great satisfaction. ।। 10-25-31 ।।
english translation
hindi translation
divi devagaNAH sAdhyAH siddhagandharvacAraNAH | tuSTuvurmumucustuSTAH puSpavarSANi pArthiva || 10-25-31 ||
hk transliteration
शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ।। १०-२५-३२ ।।
sanskrit
My dear Parīkṣit, the demigods in heaven resoundingly played their conchshells and kettledrums, and the best of the Gandharvas, led by Tumburu, began to sing. ।। 10-25-32 ।।
english translation
hindi translation
zaGkhadundubhayo nedurdivi devapraNoditAH | jagurgandharvapatayastumburupramukhA nRpa || 10-25-32 ||
hk transliteration
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स गोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिकाः गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।। १०-२५-३३ ।।
sanskrit
Surrounded by His loving cowherd boyfriends and Lord Balarāma, Kṛṣṇa then went off to the place where He had been tending His cows. The cowherd girls returned to their homes, singing joyfully about the lifting of Govardhana Hill and other glorious deeds performed by Lord Kṛṣṇa, who had so deeply touched their hearts. ।। 10-25-33 ।।
english translation
hindi translation
tato'nuraktaiH pazupaiH parizrito rAjan sa goSThaM sabalo'vrajaddhariH | tathAvidhAnyasya kRtAni gopikAH gAyantya IyurmuditA hRdispRzaH || 10-25-33 ||
hk transliteration
Srimad Bhagavatam
Progress:27.6%
दिवि देवगणाः साध्याः सिद्धगन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ।। १०-२५-३१ ।।
sanskrit
In the heavens, O King, all the demigods, including the Siddhas, Sādhyas, Gandharvas and Cāraṇas, sang the praises of Lord Kṛṣṇa and showered down flowers in great satisfaction. ।। 10-25-31 ।।
english translation
hindi translation
divi devagaNAH sAdhyAH siddhagandharvacAraNAH | tuSTuvurmumucustuSTAH puSpavarSANi pArthiva || 10-25-31 ||
hk transliteration
शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ।। १०-२५-३२ ।।
sanskrit
My dear Parīkṣit, the demigods in heaven resoundingly played their conchshells and kettledrums, and the best of the Gandharvas, led by Tumburu, began to sing. ।। 10-25-32 ।।
english translation
hindi translation
zaGkhadundubhayo nedurdivi devapraNoditAH | jagurgandharvapatayastumburupramukhA nRpa || 10-25-32 ||
hk transliteration
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स गोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिकाः गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।। १०-२५-३३ ।।
sanskrit
Surrounded by His loving cowherd boyfriends and Lord Balarāma, Kṛṣṇa then went off to the place where He had been tending His cows. The cowherd girls returned to their homes, singing joyfully about the lifting of Govardhana Hill and other glorious deeds performed by Lord Kṛṣṇa, who had so deeply touched their hearts. ।। 10-25-33 ।।
english translation
hindi translation
tato'nuraktaiH pazupaiH parizrito rAjan sa goSThaM sabalo'vrajaddhariH | tathAvidhAnyasya kRtAni gopikAH gAyantya IyurmuditA hRdispRzaH || 10-25-33 ||
hk transliteration