Srimad Bhagavatam

Progress:18.3%

श्रीशुक उवाच विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ।। १०-१६-१ ।।

sanskrit

Śukadeva Gosvāmī said: Lord Śrī Kṛṣṇa, the Supreme Personality of Godhead, seeing that the Yamunā River had been contaminated by the black snake Kāliya, desired to purify the river, and thus the Lord banished him from it. ।। 10-16-1 ।।

english translation

hindi translation

zrIzuka uvAca vilokya dUSitAM kRSNAM kRSNaH kRSNAhinA vibhuH | tasyA vizuddhimanvicchan sarpaM tamudavAsayat || 10-16-1 ||

hk transliteration