Rig Veda

Progress:91.4%

तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भि॑: सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे । इन्द्रं॒ श्लोको॒ महि॒ दैव्य॑: सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥ तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे । इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥

sanskrit

I glorify with homage and with oblations that most excellent and beneficent Brahmaṇaspati; may mypraise worthy of the deity, attain to the mighty Indra, who is the lord of the prayers offered by the devout.

english translation

tamu॒ jyeSThaM॒ nama॑sA ha॒virbhi॑: su॒zevaM॒ brahma॑Na॒spatiM॑ gRNISe | indraM॒ zloko॒ mahi॒ daivya॑: siSaktu॒ yo brahma॑No de॒vakR॑tasya॒ rAjA॑ || tamu jyeSThaM namasA havirbhiH suzevaM brahmaNaspatiM gRNISe | indraM zloko mahi daivyaH siSaktu yo brahmaNo devakRtasya rAjA ||

hk transliteration