Rig Veda

Progress:90.5%

बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒: स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥ बृहदु गायिषे वचोऽसुर्या नदीनाम् । सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी ॥

sanskrit

You chant, Vasiṣṭha a powerful hymn to her who is the most mighty of rivers; worship, Vasiṣṭha withwell-selected praises, Sarasvatī, who is both in heaven and earth.

english translation

bR॒hadu॑ gAyiSe॒ vaco॑'su॒ryA॑ na॒dInA॑m | sara॑svatI॒minma॑hayA suvR॒ktibhi॒: stomai॑rvasiSTha॒ roda॑sI || bRhadu gAyiSe vaco'suryA nadInAm | sarasvatIminmahayA suvRktibhiH stomairvasiSTha rodasI ||

hk transliteration

उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रव॑: । सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥ उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥

sanskrit

Beautiful Sarasvatī, inasmuch as by your might men obtain both kinds of food, do you, our protectress,regard us; do you, the friend of the Maruts, bestow riches upon those who are affluent (in oblations).

english translation

u॒bhe yatte॑ mahi॒nA zu॑bhre॒ andha॑sI adhikSi॒yanti॑ pU॒rava॑: | sA no॑ bodhyavi॒trI ma॒rutsa॑khA॒ coda॒ rAdho॑ ma॒ghonA॑m || ubhe yatte mahinA zubhre andhasI adhikSiyanti pUravaH | sA no bodhyavitrI marutsakhA coda rAdho maghonAm ||

hk transliteration

भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती । गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥ भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥

sanskrit

May the auspicious Sarasvatī bestow auspicious fortune upon us; may the faultless-movingfood-conferring (goddess) think of us; glorified (as you have been) by Jamadagnī, (be now) glorified by Vasiṣṭha.

english translation

bha॒dramidbha॒drA kR॑Nava॒tsara॑sva॒tyaka॑vArI cetati vA॒jinI॑vatI | gR॒NA॒nA ja॑madagni॒vatstu॑vA॒nA ca॑ vasiSTha॒vat || bhadramidbhadrA kRNavatsarasvatyakavArI cetati vAjinIvatI | gRNAnA jamadagnivatstuvAnA ca vasiSThavat ||

hk transliteration

ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्त॑: सु॒दान॑वः । सर॑स्वन्तं हवामहे ॥ जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तं हवामहे ॥

sanskrit

Desiring wives, desiring sons, liberal of donations, approaching him, now worship Sarasvat.

english translation

ja॒nI॒yanto॒ nvagra॑vaH putrI॒yanta॑: su॒dAna॑vaH | sara॑svantaM havAmahe || janIyanto nvagravaH putrIyantaH sudAnavaH | sarasvantaM havAmahe ||

hk transliteration

ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुत॑: । तेभि॑र्नोऽवि॒ता भ॑व ॥ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेभिर्नोऽविता भव ॥

sanskrit

With those your waves Sarasvat, which are sweet-tasted, the distributors of water, be our protector.

english translation

ye te॑ sarasva U॒rmayo॒ madhu॑manto ghRta॒zcuta॑: | tebhi॑rno'vi॒tA bha॑va || ye te sarasva Urmayo madhumanto ghRtazcutaH | tebhirno'vitA bhava ||

hk transliteration