Rig Veda

Progress:80.7%

आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः । प्र वां॑ घृ॒ताची॑ बा॒ह्वोर्दधा॑ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ॥ आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः । प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥

sanskrit

Royal Indra and Varuṇa, I invite you to the sacrifice with oblations and with praise; the butter-dropping(ladle), held in our hands, offers spontaneously (the oblation) to you who are of many forms.

english translation

A vAM॑ rAjAnAvadhva॒re va॑vRtyAM ha॒vyebhi॑rindrAvaruNA॒ namo॑bhiH | pra vAM॑ ghR॒tAcI॑ bA॒hvordadhA॑nA॒ pari॒ tmanA॒ viSu॑rUpA jigAti || A vAM rAjAnAvadhvare vavRtyAM havyebhirindrAvaruNA namobhiH | pra vAM ghRtAcI bAhvordadhAnA pari tmanA viSurUpA jigAti ||

hk transliteration

यु॒वो रा॒ष्ट्रं बृ॒हदि॑न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभि॑: सिनी॒थः । परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्र॑: कृणवदु लो॒कम् ॥ युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः । परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥

sanskrit

Your vast kingdom of heaven gratifies (the world with rain), you who bind (the sinner) with bonds notmade of rope; may the wrath of Varuṇa pass away from us; may Indra prepare for us a spacious region.

english translation

yu॒vo rA॒STraM bR॒hadi॑nvati॒ dyauryau se॒tRbhi॑rara॒jjubhi॑: sinI॒thaH | pari॑ no॒ heLo॒ varu॑Nasya vRjyA u॒ruM na॒ indra॑: kRNavadu lo॒kam || yuvo rASTraM bRhadinvati dyauryau setRbhirarajjubhiH sinIthaH | pari no heLo varuNasya vRjyA uruM na indraH kRNavadu lokam ||

hk transliteration

कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुं॑ कृ॒तं ब्रह्मा॑णि सू॒रिषु॑ प्रश॒स्ता । उपो॑ र॒यिर्दे॒वजू॑तो न एतु॒ प्र ण॑: स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ॥ कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता । उपो रयिर्देवजूतो न एतु प्र णः स्पार्हाभिरूतिभिस्तिरेतम् ॥

sanskrit

Render the sacrifices offered inour dwelling fruitful, the prayers uttered by the worshippers successful;may riches come to us sent by the gods; do you two give us increase by you desirable protections.

english translation

kR॒taM no॑ ya॒jJaM vi॒dathe॑Su॒ cAruM॑ kR॒taM brahmA॑Ni sU॒riSu॑ praza॒stA | upo॑ ra॒yirde॒vajU॑to na etu॒ pra Na॑: spA॒rhAbhi॑rU॒tibhi॑stiretam || kRtaM no yajJaM vidatheSu cAruM kRtaM brahmANi sUriSu prazastA | upo rayirdevajUto na etu pra NaH spArhAbhirUtibhistiretam ||

hk transliteration

अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववा॑रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् । प्र य आ॑दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो॑ दयते॒ वसू॑नि ॥ अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् । प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥

sanskrit

Bestow upon us, Indra and Varuṇa, riches desirable to all, together with a dwelling and abundant food,for the hero, Āditya, who punishes beings devoid of truth, gives (to the devout) unbounded treasures.

english translation

a॒sme i॑ndrAvaruNA vi॒zvavA॑raM ra॒yiM dha॑ttaM॒ vasu॑mantaM puru॒kSum | pra ya A॑di॒tyo anR॑tA mi॒nAtyami॑tA॒ zUro॑ dayate॒ vasU॑ni || asme indrAvaruNA vizvavAraM rayiM dhattaM vasumantaM purukSum | pra ya Adityo anRtA minAtyamitA zUro dayate vasUni ||

hk transliteration

इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना । सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना । सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

May this my praise reach Indra and Varuṇa, and, earnestly offered (by me), preserve sons andgrandsons; let us, possessed of affluence, present (their) food to the gods; and do you, (duties), ever cherish us with blessings.

english translation

i॒yamindraM॒ varu॑NamaSTa me॒ gIH prAva॑tto॒ke tana॑ye॒ tUtu॑jAnA | su॒ratnA॑so de॒vavI॑tiM gamema yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || iyamindraM varuNamaSTa me gIH prAvattoke tanaye tUtujAnA | suratnAso devavItiM gamema yUyaM pAta svastibhiH sadA naH ||

hk transliteration