Rig Veda

Progress:77.4%

ए॒षा स्या नव्य॒मायु॒र्दधा॑ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि । अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं॑ य॒ज्ञम॒ग्निम् ॥ एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि । अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥

sanskrit

Bestowing new existence, dispersing the thick darkness by her radiance, the Dawn is awakened andlike an immodest dame, she comes before (the sun), and makes manifest Sūrya, sacrifice and Agni.

english translation

e॒SA syA navya॒mAyu॒rdadhA॑nA gU॒DhvI tamo॒ jyoti॑So॒SA a॑bodhi | agra॑ eti yuva॒tirahra॑yANA॒ prAci॑kita॒tsUryaM॑ ya॒jJama॒gnim || eSA syA navyamAyurdadhAnA gUDhvI tamo jyotiSoSA abodhi | agra eti yuvatirahrayANA prAcikitatsUryaM yajJamagnim ||

hk transliteration