Rig Veda

Progress:74.0%

ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति । अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥ एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति । अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥

sanskrit

Exerting herself, she approaches rapidly from afar (to give light) to the five classes of men, witnessingthe thoughts of men, the daughter of heaven, the benefactress of living beings.

english translation

e॒SA syA yu॑jA॒nA pa॑rA॒kAtpaJca॑ kSi॒tIH pari॑ sa॒dyo ji॑gAti | a॒bhi॒pazya॑ntI va॒yunA॒ janA॑nAM di॒vo du॑hi॒tA bhuva॑nasya॒ patnI॑ || eSA syA yujAnA parAkAtpaJca kSitIH pari sadyo jigAti | abhipazyantI vayunA janAnAM divo duhitA bhuvanasya patnI ||

hk transliteration