Rig Veda

Progress:61.2%

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् । अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥ उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् । अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥

sanskrit

Spreading arond the beautiful light, Mitra and Varuṇa, of you two divinities, Sūrya rises; he whobeholds all existing beings apprehends the acts of mortals.

english translation

udvAM॒ cakSu॑rvaruNa su॒pratI॑kaM de॒vayo॑reti॒ sUrya॑stata॒nvAn | a॒bhi yo vizvA॒ bhuva॑nAni॒ caSTe॒ sa ma॒nyuM martye॒SvA ci॑keta || udvAM cakSurvaruNa supratIkaM devayoreti sUryastatanvAn | abhi yo vizvA bhuvanAni caSTe sa manyuM martyeSvA ciketa ||

hk transliteration