Rig Veda

Progress:56.1%

इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनन्ति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ । अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥ इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त । अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥

sanskrit

These, Maruts, encourage the prosperous man; they encourage the (poor) wanderer; they, as Vasus,are plural ased (with you); showerers (of benefits), dissipate the darkness; grant us many sons and grandsons.

english translation

i॒me ra॒dhraM ci॑nma॒ruto॑ junanti॒ bhRmiM॑ ci॒dyathA॒ vasa॑vo ju॒Santa॑ | apa॑ bAdhadhvaM vRSaNa॒stamAM॑si dha॒tta vizvaM॒ tana॑yaM to॒kama॒sme || ime radhraM cinmaruto junanti bhRmiM cidyathA vasavo juSanta | apa bAdhadhvaM vRSaNastamAMsi dhatta vizvaM tanayaM tokamasme ||

hk transliteration