Rig Veda

Progress:52.2%

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे । ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णन्त॑: पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥ प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे । ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥

sanskrit

Attended by a concourse (of priests) I worship the adorable and mighty Heaven and Earth withsacrifices and praises, those wo great ones of whom the gods are the sons, whom ancient sages glorifying haveformerly detained.

english translation

pra dyAvA॑ ya॒jJaiH pR॑thi॒vI namo॑bhiH sa॒bAdha॑ ILe bRha॒tI yaja॑tre | te ci॒ddhi pUrve॑ ka॒vayo॑ gR॒Nanta॑: pu॒ro ma॒hI da॑dhi॒re de॒vapu॑tre || pra dyAvA yajJaiH pRthivI namobhiH sabAdha ILe bRhatI yajatre | te ciddhi pUrve kavayo gRNantaH puro mahI dadhire devaputre ||

hk transliteration

प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ । आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थम् ॥ प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥

sanskrit

Place before (us) in the hall of sacrifice, with new songs, the ancient parents (of all beings); come to us,Heaven and Earth, with the celestial people, for vast is your protecting (wealth).

english translation

pra pU॑rva॒je pi॒tarA॒ navya॑sIbhirgI॒rbhiH kR॑NudhvaM॒ sada॑ne R॒tasya॑ | A no॑ dyAvApRthivI॒ daivye॑na॒ jane॑na yAtaM॒ mahi॑ vAM॒ varU॑tham || pra pUrvaje pitarA navyasIbhirgIrbhiH kRNudhvaM sadane Rtasya | A no dyAvApRthivI daivyena janena yAtaM mahi vAM varUtham ||

hk transliteration

उ॒तो हि वां॑ रत्न॒धेया॑नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ । अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे । अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Many, Heavan and Earth, are the treasures fit to be given to the pious donor (of the oblation); give to usthat wealth which is unlimited; and do you ever cherish us with blessings.

english translation

u॒to hi vAM॑ ratna॒dheyA॑ni॒ santi॑ pu॒rUNi॑ dyAvApRthivI su॒dAse॑ | a॒sme dha॑ttaM॒ yadasa॒daskR॑dhoyu yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || uto hi vAM ratnadheyAni santi purUNi dyAvApRthivI sudAse | asme dhattaM yadasadaskRdhoyu yUyaM pAta svastibhiH sadA naH ||

hk transliteration