Rig Veda

Progress:51.5%

आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥ आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥

sanskrit

May we, through the protection of the Ādityas, be in the enjoyment of a new and comfortable dwelling;may the swift-moving Ādityas, listening to our praises, preserve this their worshipper in sinlessness and independence.

english translation

A॒di॒tyAnA॒mava॑sA॒ nUta॑nena sakSI॒mahi॒ zarma॑NA॒ zaMta॑mena | a॒nA॒gA॒stve a॑diti॒tve tu॒rAsa॑ i॒maM ya॒jJaM da॑dhatu॒ zroSa॑mANAH || AdityAnAmavasA nUtanena sakSImahi zarmaNA zaMtamena | anAgAstve adititve turAsa imaM yajJaM dadhatu zroSamANAH ||

hk transliteration

आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः । अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥ आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः । अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥

sanskrit

May the Ādityas and Aditi, and the upright Mitra, Āryaman, and Varuṇa, be exhilarated (by thelibation); may the guardians of the world be ours also; may they drink the Soma today for our preservation.

english translation

A॒di॒tyAso॒ adi॑tirmAdayantAM mi॒tro a॑rya॒mA varu॑No॒ raji॑SThAH | a॒smAkaM॑ santu॒ bhuva॑nasya go॒pAH piba॑ntu॒ soma॒mava॑se no a॒dya || AdityAso aditirmAdayantAM mitro aryamA varuNo rajiSThAH | asmAkaM santu bhuvanasya gopAH pibantu somamavase no adya ||

hk transliteration

आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ । इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे । इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

All the Ādityas, all the Maruts, all the gods, all the Ṛbhus, Indra, Agni, and the Aśvins, (have been)glorified (by us), do you all ever cherish us with blessings.

english translation

A॒di॒tyA vizve॑ ma॒ruta॑zca॒ vizve॑ de॒vAzca॒ vizva॑ R॒bhava॑zca॒ vizve॑ | indro॑ a॒gnira॒zvinA॑ tuSTuvA॒nA yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || AdityA vizve marutazca vizve devAzca vizva Rbhavazca vizve | indro agnirazvinA tuSTuvAnA yUyaM pAta svastibhiH sadA naH ||

hk transliteration