Rig Veda

Progress:50.1%

ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ । आ वो॒ऽर्वाच॒: क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥ ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य । आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥

sanskrit

Ṛbhu, (Vibhu), and Vāja, leaders of rites, possessors of opulence, be exhilarated by our effused(libation); may your active and powerful (horses) bring to our presence your chariot, beneficial to mankind.

english translation

Rbhu॑kSaNo vAjA mA॒daya॑dhvama॒sme na॑ro maghavAnaH su॒tasya॑ | A vo॒'rvAca॒: krata॑vo॒ na yA॒tAM vibhvo॒ rathaM॒ naryaM॑ vartayantu || RbhukSaNo vAjA mAdayadhvamasme naro maghavAnaH sutasya | A vo'rvAcaH kratavo na yAtAM vibhvo rathaM naryaM vartayantu ||

hk transliteration

ऋ॒भुॠ॒भुभि॑र॒भि व॑: स्याम॒ विभ्वो॑ वि॒भुभि॒: शव॑सा॒ शवां॑सि । वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् ॥ ऋभुॠभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥

sanskrit

Mighty with the Ṛbhus, opulent with the Vibhus, may we overcome by strength, the strength (of ourfoes); may Vāja defend us in battle; with Indra, our ally, may we destroy the enemy.

english translation

R॒bhuRR॒bhubhi॑ra॒bhi va॑: syAma॒ vibhvo॑ vi॒bhubhi॒: zava॑sA॒ zavAM॑si | vAjo॑ a॒smA~ a॑vatu॒ vAja॑sAtA॒vindre॑Na yu॒jA ta॑ruSema vR॒tram || RbhuRRbhubhirabhi vaH syAma vibhvo vibhubhiH zavasA zavAMsi | vAjo asmA~ avatu vAjasAtAvindreNa yujA taruSema vRtram ||

hk transliteration

ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् । इन्द्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णम् ॥ ते चिद्धि पूर्वीरभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन् । इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥

sanskrit

They verily, (Indra and Ṛbhus), overcome multitudes by their prowess; they overcome all enemies inthe missile conflict; may Indra, Vibhvan, Ṛbhukṣin and Vāja, the subduers of foes, annihilate by their wrath thestrength of the enemy.

english translation

te ci॒ddhi pU॒rvIra॒bhi santi॑ zA॒sA vizvA~॑ a॒rya u॑pa॒ratA॑ti vanvan | indro॒ vibhvA~॑ Rbhu॒kSA vAjo॑ a॒ryaH zatro॑rmitha॒tyA kR॑Nava॒nvi nR॒mNam || te ciddhi pUrvIrabhi santi zAsA vizvA~ arya uparatAti vanvan | indro vibhvA~ RbhukSA vAjo aryaH zatrormithatyA kRNavanvi nRmNam ||

hk transliteration

नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषा॑: । सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः । समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Grant us, deities, this day opulence; may you all, may you all, well- plural ased alike, be (ready) for ourprotection; may the exalted (Ṛbhus) bestow upon us food; and do you (all) ever cherish us with blessings.

english translation

nU de॑vAso॒ vari॑vaH kartanA no bhU॒ta no॒ vizve'va॑se sa॒joSA॑: | sama॒sme iSaM॒ vasa॑vo dadIranyU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || nU devAso varivaH kartanA no bhUta no vizve'vase sajoSAH | samasme iSaM vasavo dadIranyUyaM pAta svastibhiH sadA naH ||

hk transliteration