Rig Veda

Progress:48.6%

आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वै॑: । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥ आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥

sanskrit

Borne by his steeds, may the divine Savitā, who is possessed of precious treasure, and filling thefirmament (with radiance), come hither, holding in his hands many things good for man, and (both) tranquilizing and animating living beings.

english translation

A de॒vo yA॑tu savi॒tA su॒ratno॑'ntarikSa॒prA vaha॑mAno॒ azvai॑: | haste॒ dadhA॑no॒ naryA॑ pu॒rUNi॑ nive॒zaya॑Jca prasu॒vaJca॒ bhUma॑ || A devo yAtu savitA suratno'ntarikSaprA vahamAno azvaiH | haste dadhAno naryA purUNi nivezayaJca prasuvaJca bhUma ||

hk transliteration

उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता॑ हिर॒ण्यया॑ दि॒वो अन्ताँ॑ अनष्टाम् । नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ॥ उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् । नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥

sanskrit

May the outspread, vast, and golden arms of Savitā extend to the ends of the sky; verily his greatnessis glorified (by us); may the sun impart energy unto him.

english translation

uda॑sya bA॒hU zi॑thi॒rA bR॒hantA॑ hira॒NyayA॑ di॒vo antA~॑ anaSTAm | nU॒naM so a॑sya mahi॒mA pa॑niSTa॒ sUra॑zcidasmA॒ anu॑ dAdapa॒syAm || udasya bAhU zithirA bRhantA hiraNyayA divo antA~ anaSTAm | nUnaM so asya mahimA paniSTa sUrazcidasmA anu dAdapasyAm ||

hk transliteration

स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि । वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥ स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि । विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥

sanskrit

May the divine Savitā, who is endowed with energy, the lord of treasure, bestow treasures upon usconcentrating infinite lustre; may he bestow upon us wealh, the source of the enjoyment of mortals.

english translation

sa ghA॑ no de॒vaH sa॑vi॒tA sa॒hAvA sA॑viSa॒dvasu॑pati॒rvasU॑ni | vi॒zraya॑mANo a॒mati॑murU॒cIM ma॑rta॒bhoja॑na॒madha॑ rAsate naH || sa ghA no devaH savitA sahAvA sAviSadvasupatirvasUni | vizrayamANo amatimurUcIM martabhojanamadha rAsate naH ||

hk transliteration

इ॒मा गिर॑: सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् । चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् । चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

These praises glorify the eloquent-tongued, dextrous-handed, whose hands are full (of wealth); may hebestow upon us manifold and abundant food; and do you, (gods), ever cherish us with blessings.

english translation

i॒mA gira॑: savi॒tAraM॑ suji॒hvaM pU॒rNaga॑bhastimILate supA॒Nim | ci॒traM vayo॑ bR॒hada॒sme da॑dhAtu yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || imA giraH savitAraM sujihvaM pUrNagabhastimILate supANim | citraM vayo bRhadasme dadhAtu yUyaM pAta svastibhiH sadA naH ||

hk transliteration