Progress:48.4%

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् । सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥ दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् । संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥

Dadhikrāvan, the swift steed, the first (of horses), knowing (his office), is in the front of the chariots (ofthe gods), consentient with Uṣas, with Sūrya, wiḥ the Ādityas, with the Vasus, with the Aṅgirasas.

english translation

da॒dhi॒krAvA॑ pratha॒mo vA॒jyarvAgre॒ rathA॑nAM bhavati prajA॒nan | saM॒vi॒dA॒na u॒SasA॒ sUrye॑NAdi॒tyebhi॒rvasu॑bhi॒raGgi॑robhiH || dadhikrAvA prathamo vAjyarvAgre rathAnAM bhavati prajAnan | saMvidAna uSasA sUryeNAdityebhirvasubhiraGgirobhiH ||

hk transliteration by Sanscript