Rig Veda

Progress:48.0%

द॒धि॒क्रां व॑: प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे । इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥ दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे । इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥

sanskrit

For your preservation, (worshippers), I invoke, first, Dadhikrā, then the Aśvins, the Dawn, the kindledAgni, Bhaga, Indra, Viṣṇu, Pūṣan, Brahmaṇaspati, the Ādityas, heaven and earth, the waters, the sun.

english translation

da॒dhi॒krAM va॑: pratha॒mama॒zvino॒Sasa॑ma॒gniM sami॑ddhaM॒ bhaga॑mU॒taye॑ huve | indraM॒ viSNuM॑ pU॒SaNaM॒ brahma॑Na॒spati॑mAdi॒tyAndyAvA॑pRthi॒vI a॒paH sva॑: || dadhikrAM vaH prathamamazvinoSasamagniM samiddhaM bhagamUtaye huve | indraM viSNuM pUSaNaM brahmaNaspatimAdityAndyAvApRthivI apaH svaH ||

hk transliteration

द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑: । इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥ दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः । इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥

sanskrit

Arousing and animating Dadhikrā, proceeding diligently with the sacrifice; seating the divine Iḷā onthe sacred grass, let us invoke the intelligent and worthily-invoked Aśvins.

english translation

da॒dhi॒krAmu॒ nama॑sA bo॒dhaya॑nta u॒dIrA॑NA ya॒jJamu॑papra॒yanta॑: | iLAM॑ de॒vIM ba॒rhiSi॑ sA॒daya॑nto॒'zvinA॒ viprA॑ su॒havA॑ huvema || dadhikrAmu namasA bodhayanta udIrANA yajJamupaprayantaH | iLAM devIM barhiSi sAdayanto'zvinA viprA suhavA huvema ||

hk transliteration

द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् । ब्र॒ध्नं माँ॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥ दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् । ब्रध्नं माँश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥

sanskrit

Propitiating Dadhikrāvan, I glorify Agni, Uṣas, the sun, the earth, the great brown horse of Varuṇa,who is mindful of his adorers; may they put far away from us iniquities.

english translation

da॒dhi॒krAvA॑NaM bubudhA॒no a॒gnimupa॑ bruva u॒SasaM॒ sUryaM॒ gAm | bra॒dhnaM mA~॑zca॒torvaru॑Nasya ba॒bhruM te vizvA॒smaddu॑ri॒tA yA॑vayantu || dadhikrAvANaM bubudhAno agnimupa bruva uSasaM sUryaM gAm | bradhnaM mA~zcatorvaruNasya babhruM te vizvAsmadduritA yAvayantu ||

hk transliteration

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् । सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥ दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् । संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥

sanskrit

Dadhikrāvan, the swift steed, the first (of horses), knowing (his office), is in the front of the chariots (ofthe gods), consentient with Uṣas, with Sūrya, wiḥ the Ādityas, with the Vasus, with the Aṅgirasas.

english translation

da॒dhi॒krAvA॑ pratha॒mo vA॒jyarvAgre॒ rathA॑nAM bhavati prajA॒nan | saM॒vi॒dA॒na u॒SasA॒ sUrye॑NAdi॒tyebhi॒rvasu॑bhi॒raGgi॑robhiH || dadhikrAvA prathamo vAjyarvAgre rathAnAM bhavati prajAnan | saMvidAna uSasA sUryeNAdityebhirvasubhiraGgirobhiH ||

hk transliteration

आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पन्था॒मन्वे॑त॒वा उ॑ । शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे॑ महि॒षा अमू॑राः ॥ आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ । शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥

sanskrit

May Dadhikrā sprinkle our path (with water), that we may follow the road of sacrifice; may Agni, thestrength of the gods, here our (invocation); may the mighty, unperplexed, universal deities hear it.

english translation

A no॑ dadhi॒krAH pa॒thyA॑manaktvR॒tasya॒ panthA॒manve॑ta॒vA u॑ | zR॒Notu॑ no॒ daivyaM॒ zardho॑ a॒gniH zR॒Nvantu॒ vizve॑ mahi॒SA amU॑rAH || A no dadhikrAH pathyAmanaktvRtasya panthAmanvetavA u | zRNotu no daivyaM zardho agniH zRNvantu vizve mahiSA amUrAH ||

hk transliteration