Rig Veda

Progress:27.2%

न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तास॑: । तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥ न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः । तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥

sanskrit

The Soma uneffused delights not Indra; the effused juices plural ase not Maghavan, unaccompanied byprayer; therefore, I offer to him praise that he may be plural ased with; that, like a prince, he may listen to a novel(strain).

english translation

na soma॒ indra॒masu॑to mamAda॒ nAbra॑hmANo ma॒ghavA॑naM su॒tAsa॑: | tasmA॑ u॒kthaM ja॑naye॒ yajjujo॑SannR॒vannavI॑yaH zR॒Nava॒dyathA॑ naH || na soma indramasuto mamAda nAbrahmANo maghavAnaM sutAsaH | tasmA ukthaM janaye yajjujoSannRvannavIyaH zRNavadyathA naH ||

hk transliteration