Rig Veda

Progress:3.4%

स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ॑ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ । आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वम् ॥ सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ । आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥

sanskrit

The worshippers bearing the sacred grass offer it with reverence, upon their knees, to Agni; worshiphim, priests, with oblations, invoking him to (sit down) on the spotted (grass), smeared with clarified butter.

english translation

sa॒pa॒ryavo॒ bhara॑mANA abhi॒jJu pra vR॑Jjate॒ nama॑sA ba॒rhira॒gnau | A॒juhvA॑nA ghR॒tapR॑SThaM॒ pRSa॑dva॒dadhva॑ryavo ha॒viSA॑ marjayadhvam || saparyavo bharamANA abhijJu pra vRJjate namasA barhiragnau | AjuhvAnA ghRtapRSThaM pRSadvadadhvaryavo haviSA marjayadhvam ||

hk transliteration