Rig Veda

Progress:0.7%

उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥ उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची । उप स्वैनमरमतिर्वसूयुः ॥

sanskrit

Whom vigorous, the young damsel (the ladle) charged with the oblation, presenting the melted butter,day and night approaches; him, his own lustre approaches, favourable to (the bestowal of) wealth.

english translation

upa॒ yameti॑ yuva॒tiH su॒dakSaM॑ do॒SA vasto॑rha॒viSma॑tI ghR॒tAcI॑ | upa॒ svaina॑ma॒rama॑tirvasU॒yuH || upa yameti yuvatiH sudakSaM doSA vastorhaviSmatI ghRtAcI | upa svainamaramatirvasUyuH ||

hk transliteration

विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थम् । प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वाम् ॥ विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् । प्र निस्वरं चातयस्वामीवाम् ॥

sanskrit

Consume, Agni, all enemies; with the same flames with which you have consumed Jarūtha, drive awayfebrile disease.

english translation

vizvA॑ a॒gne'pa॑ da॒hArA॑tI॒ryebhi॒stapo॑bhi॒rada॑ho॒ jarU॑tham | pra ni॑sva॒raM cA॑taya॒svAmI॑vAm || vizvA agne'pa dahArAtIryebhistapobhiradaho jarUtham | pra nisvaraM cAtayasvAmIvAm ||

hk transliteration

आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑व॒: पाव॑क । उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्या॑: ॥ आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक । उतो न एभिः स्तवथैरिह स्याः ॥

sanskrit

Eminent, pure, radiating purifier, Agni, be present (at the sacrifice) of him who lights up your blaze, andat ours, (who address you) with these praises.

english translation

A yaste॑ agna idha॒te anI॑kaM॒ vasi॑STha॒ zukra॒ dIdi॑va॒: pAva॑ka | u॒to na॑ e॒bhiH sta॒vathai॑ri॒ha syA॑: || A yaste agna idhate anIkaM vasiSTha zukra dIdivaH pAvaka | uto na ebhiH stavathairiha syAH ||

hk transliteration

वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नर॒: पित्र्या॑सः पुरु॒त्रा । उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्या॑: ॥ वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा । उतो न एभिः सुमना इह स्याः ॥

sanskrit

Patriarchal mortals, leaders or rites have shared, Agni, your radiance in many plural ces; (propitiated) bythese our (praises, as by theirs), be present at this sacrifice.

english translation

vi ye te॑ agne bheji॒re anI॑kaM॒ martA॒ nara॒: pitryA॑saH puru॒trA | u॒to na॑ e॒bhiH su॒manA॑ i॒ha syA॑: || vi ye te agne bhejire anIkaM martA naraH pitryAsaH purutrA | uto na ebhiH sumanA iha syAH ||

hk transliteration

इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि स॑न्तु मा॒याः । ये मे॒ धियं॑ प॒नय॑न्त प्रश॒स्ताम् ॥ इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः । ये मे धियं पनयन्त प्रशस्ताम् ॥

sanskrit

May those men who commend this my sacred rite, heroes, in battles with foes, overcome all impiousdevices.

english translation

i॒me naro॑ vRtra॒hatye॑Su॒ zUrA॒ vizvA॒ ade॑vIra॒bhi sa॑ntu mA॒yAH | ye me॒ dhiyaM॑ pa॒naya॑nta praza॒stAm || ime naro vRtrahatyeSu zUrA vizvA adevIrabhi santu mAyAH | ye me dhiyaM panayanta prazastAm ||

hk transliteration