Rig Veda

Progress:0.6%

दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तम् । न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥ दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् । न यं यावा तरति यातुमावान् ॥

sanskrit

Vigorous Agni, grant to us, (in requital) of our praises, excellent riches, worthy male offspring, anddescendants; (wealth), which an enemy attemptin to assail, may not despoil.

english translation

dA no॑ agne dhi॒yA ra॒yiM su॒vIraM॑ svapa॒tyaM sa॑hasya praza॒stam | na yaM yAvA॒ tara॑ti yAtu॒mAvA॑n || dA no agne dhiyA rayiM suvIraM svapatyaM sahasya prazastam | na yaM yAvA tarati yAtumAvAn ||

hk transliteration