Ramayana

Progress:14.1%

तथा चेन्द्रजितो वेश्म जगाम हरियूथपः । जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ ५-६-२१

- leader of monkeys bounded and then to Indrajit's. The noble vanara went to Jambumali's and Sumali's (houses). ॥ 5-6-21॥

english translation

tathA cendrajito vezma jagAma hariyUthapaH । jambumAleH sumAlezca jagAma harisattamaH ॥ 5-6-21

hk transliteration by Sanscript

रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च । वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥ ५-६-२२

The great vanara jumped from Rashmiketu's, Suryaketu's and to Vajrakaya's residence. ॥ 5-6-22॥

english translation

razmiketozca bhavanaM sUryaketostathaiva ca । vajrakAyasya ca tathA pupluve sa mahAkapiH ॥ 5-6-22

hk transliteration by Sanscript

धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः । विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ ५-६-२३

Son of the Wind-god (Hanuman) jumped the houses of Dhumraksha, Sampati, Vidyudrupa, Bhima, Ghana and Vighana - ॥ 5-6-23॥

english translation

dhUmrAkSasya ca sampAterbhavanaM mArutAtmajaH । vidyudrUpasya bhImasya ghanasya vighanasya ca ॥ 5-6-23

hk transliteration by Sanscript

शुकनासस्य वक्रस्य शठस्य विकटस्य च । ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ ५-६-२४

- (demons) Sukanasa, Vakra, Shatha, Vikata, Brahmakarna, Damshtra, Romasa - ॥ 5-6-24॥

english translation

zukanAsasya vakrasya zaThasya vikaTasya ca । brahmakarNasya daMSTrasya romazasya ca rakSasaH ॥ 5-6-24

hk transliteration by Sanscript

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः । विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ ५-६-२५

- Yuddhonmatta, Matta, Dhvajagriva, Nadi, Vidyujjihva and Indrajihva, Hastimukha - ॥ 5-6-25॥

english translation

yuddhonmattasya mattasya dhvajagrIvasya nAdinaH । vidyujjihvendrajihvAnAM tathA hastimukhasya ca ॥ 5-6-25

hk transliteration by Sanscript