Ramayana

Progress:78.4%

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः । जम्बुमाले स्सुमालेश्च ददाह भवनं ततः ॥ ५-५४-११

Thus Hanuman, the chief of the vanaras set fire to Indrajit's residence and then to Jambumali's and Sumali's building. ॥ 5-54-11॥

english translation

tathA cendrajito vezma dadAha hariyUthapaH । jambumAle ssumAlezca dadAha bhavanaM tataH ॥ 5-54-11

hk transliteration by Sanscript

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ ५-५४-१२

The mansions of other ogres, Rasmiketu, Suryasatru, Hrasvakarna, Vajradamshtra, Romasa - ॥ 5-54-12॥

english translation

razmiketozca bhavanaM sUryazatrostathaiva ca । hrasvakarNasya daMSTrasya romazasya ca rakSasaH ॥ 5-54-12

hk transliteration by Sanscript

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः । विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ ५-५४-१३

- Yuddhonmatta, Matta, Dhwajagriva the demon, the terrific Vidyujjihva, Hastimukha - ॥ 5-54-13॥

english translation

yuddhonmattasya mattasya dhvajagrIvasya rakSasaH । vidyujjihvasya ghorasya tathA hastimukhasya ca ॥ 5-54-13

hk transliteration by Sanscript

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ ५-५४-१४

- also those of Karala, Pisacha, Sonitaksha and the mansions of Kumbhakarna, Makaraksha and . - ॥ 5-54-14॥

english translation

karAlasya pizAcasya zoNitAkSasya caiva hi । kumbhakarNasya bhavanaM makarAkSasya caiva hi ॥ 5-54-14

hk transliteration by Sanscript

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ ५-५४-१५

- in the same way the mansions of Yagnasatru, Brahmasatru, Naranthaka, Kumbha, and wicked Nikumbha . - ॥ 5-54-15॥

english translation

yajJazatrozca bhavanaM brahmazatrostathaiva ca । narAntakasya kumbhasya nikumbhasya durAtmanaH ॥ 5-54-15

hk transliteration by Sanscript