Ramayana

Progress:78.5%

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः । विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ ५-५४-१३

- Yuddhonmatta, Matta, Dhwajagriva the demon, the terrific Vidyujjihva, Hastimukha - ॥ 5-54-13॥

english translation

yuddhonmattasya mattasya dhvajagrIvasya rakSasaH । vidyujjihvasya ghorasya tathA hastimukhasya ca ॥ 5-54-13

hk transliteration by Sanscript