Ramayana

Progress:24.0%

न वनेषु न शैलेषु न निरोधेषु वा पुनः । क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ५-१३-३४

'The chiefs among vanaras together will not enjoy their life in the forest or mountains or caves. ॥ 5-13-34॥

english translation

na vaneSu na zaileSu na nirodheSu vA punaH । krIDAmanubhaviSyanti sametya kapikuJjarAH ॥ 5-13-34

hk transliteration by Sanscript