Ramayana

Progress:82.9%

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् | तमृषिं कौशिकं रंभे भेदयस्व तपस्विनम् || १-६४-७

sanskrit

- Oh ! Rambha, displaying many (romantic) gestures and assuming a fascinating form, distract the mighty ascetic, Kushika (Vishvaamitra)'. [1-64-7]

english translation

tvaM hi rUpaM bahuguNaM kRtvA paramabhAsvaram | tamRSiM kauzikaM raMbhe bhedayasva tapasvinam || 1-64-7

hk transliteration