Srimad Bhagavatam

Progress:13.1%

गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ ८-४-२३ ॥

The rivers Ganges, Sarasvatī, Nandā and Yamunā ॥ Kālindī॥; the elephant Airāvata; Dhruva Mahārāja; the seven ṛṣis; and the pious human beings. ॥ 8-4-23 ॥

english translation

गंगा, सरस्वती, नन्दा तथा यमुना नदियों, ऐरावत हाथी, ध्रुव महाराज, सप्तर्षि तथा पवित्र मनुओं में एकाग्र करते हैं। ॥ ८-४-२3 ॥

hindi translation

gaGgAM sarasvatIM nandAM kAlindIM sitavAraNam । dhruvaM brahmaRSIn sapta puNyazlokAMzca mAnavAn ॥ 8-4-23 ॥

hk transliteration by Sanscript