1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
•
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:91.6%
ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ।। ८-२३-१४ ।।
sanskrit
O best of the brāhmaṇas, Śukrācārya, please describe the fault or discrepancy in your disciple Bali Mahārāja, who engaged in performing sacrifices. This fault will be nullified when judged in the presence of qualified brāhmaṇas. ।। 8-23-14 ।।
english translation
hindi translation
brahman santanu ziSyasya karmacchidraM vitanvataH | yattatkarmasu vaiSamyaM brahmadRSTaM samaM bhavet || 8-23-14 ||
hk transliteration
Srimad Bhagavatam
Progress:91.6%
ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत्तत्कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ।। ८-२३-१४ ।।
sanskrit
O best of the brāhmaṇas, Śukrācārya, please describe the fault or discrepancy in your disciple Bali Mahārāja, who engaged in performing sacrifices. This fault will be nullified when judged in the presence of qualified brāhmaṇas. ।। 8-23-14 ।।
english translation
hindi translation
brahman santanu ziSyasya karmacchidraM vitanvataH | yattatkarmasu vaiSamyaM brahmadRSTaM samaM bhavet || 8-23-14 ||
hk transliteration