1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यायः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

15.

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

32.

द्वात्रिंशोऽध्यायः

Chapter 32

33.

त्रयस्त्रिंशोऽध्यायः

Chapter 33

34.

चतुस्त्रिंशोऽध्यायः

Chapter 34

35.

पञ्चत्रिंशोऽध्यायः

Chapter 35

36.

षट्त्रिंशोऽध्यायः

Chapter 36

37.

सप्तत्रिंशोऽध्यायः

Chapter 37

38.

अष्टात्रिंशोऽध्यायः

Chapter 38

39.

एकोनचत्वारिंशोऽध्यायः

Chapter 39

40.

चत्वारिंशोऽध्यायः

Chapter 40

41.

एकचत्वारिंशोऽध्यायः

Chapter 41

42.

द्विचत्वारिंशोऽध्यायः

Chapter 42

43.

त्रिचत्वारिंशोऽध्यायः

Chapter 43

44.

चतुश्चत्वारिंशोऽध्यायः

Chapter 44

45.

पञ्चचत्वारिंशोऽध्यायः

Chapter 45

46.

षट्चत्वारिंशोऽध्यायः

Chapter 46

47.

सप्तचत्वारिंशोऽध्यायः

Chapter 47

48.

अष्टचत्वारिंशोऽध्यायः

Chapter 48

49.

एकोनपञ्चाशत्तमोऽध्यायः

Chapter 49

50.

पञ्चाशत्तमोऽध्यायः

Chapter 50

51.

एकपञ्चाशत्तमोऽध्यायः

Chapter 51

52.

द्विपञ्चाशत्तमोऽध्यायः

Chapter 52

53.

त्रिपञ्चाशत्तमोऽध्यायः

Chapter 53

54.

चतुःपञ्चाशत्तमोऽध्यायः

Chapter 54

55.

पञ्चपञ्चाशत्तमोऽध्यायः

Chapter 55

56.

षट्पञ्चाशत्तमोऽध्यायः

Chapter 56

57.

सप्तपञ्चाशत्तमोऽध्यायः

Chapter 57

58.

अष्टपञ्चाशत्तमोऽध्यायः

Chapter 58

59.

एकोनषष्टितमोऽध्यायः

Chapter 59

60.

षष्टितमोऽध्यायः

Chapter 60

61.

एकषष्टितमोऽध्यायः

Chapter 61

62.

द्विषष्टितमोऽध्यायः

Chapter 62

63.

त्रिषष्टितमोऽध्यायः

Chapter 63

64.

चतुःषष्टितमोऽध्यायः

Chapter 64

65.

पञ्चषष्टितमोऽध्यायः

Chapter 65

66.

षट्षष्टितमोऽध्यायः

Chapter 66

67.

सप्तषष्टितमोऽध्यायः

Chapter 67

68.

अष्टषष्टितमोऽध्यायः

Chapter 68

69.

एकोनसप्ततितमोऽध्यायः

Chapter 69

70.

सप्ततितमोऽध्यायः

Chapter 70

71.

एकसप्ततितमोऽध्यायः

Chapter 71

72.

द्विसप्ततितमोऽध्यायः

Chapter 72

73.

त्रिसप्ततितमोऽध्यायः

Chapter 73

74.

चतुःसप्ततितमोऽध्यायः

Chapter 74

75.

पञ्चसप्ततितमोऽध्यायः

Chapter 75

76.

षट्सप्ततितमोऽध्यायः

Chapter 76

77.

सप्तसप्ततितमोऽध्यायः

Chapter 77

78.

अष्टसप्ततितमोऽध्यायः

Chapter 78

79.

एकोनाशीतितमोऽध्यायः

Chapter 79

80.

अशीतितमोऽध्यायः

Chapter 80

81.

एकाशीतितमोऽध्यायः

Chapter 81

82.

द्व्यशीतितमोऽध्यायः

Chapter 82

83.

त्र्यशीतितमोऽध्यायः

Chapter 83

84.

चतुरशीतितमोऽध्यायः

Chapter 84

85.

पञ्चाशीतितमोऽध्यायः

Chapter 85

86.

षडशीतितमोऽध्यायः

Chapter 86

87.

सप्ताशीतितमोऽध्यायः

Chapter 87

88.

अष्टाशीतितमोऽध्यायः

Chapter 88

89.

एकोननवतितमोऽध्यायः

Chapter 89

90.

नवतितमोऽध्यायः

Chapter 90

Progress:9.8%

कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना । उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ।। १०-९-११ ।।

When caught by mother Yaśodā, Kṛṣṇa became more and more afraid and admitted to being an offender. As she looked upon Him, she saw that He was crying, His tears mixing with the black ointment around His eyes, and as He rubbed His eyes with His hands, He smeared the ointment all over His face. Mother Yaśodā, catching her beautiful son by the hand, mildly began to chastise Him. ।। 10-9-11 ।।

english translation

माता यशोदा द्वारा पकड़े जाने पर कृष्ण और अधिक डर गये और उन्होंने अपनी गलती स्वीकार कर ली। ज्योंही माता यशोदा ने कृष्ण पर दृष्टि डाली तो देखा कि वे रो रहे थे। उनके आँसू आँखों के काजल से मिल गये और हाथों से आँखें मलने के कारण उनके पूरे मुखमण्डल में वह काजल पुत गया। माता यशोदा ने अपने सलोने पुत्र का हाथ पकड़ते हुए धीरे से डाँटना शुरू किया। ।। १०-९-११ ।।

hindi translation

kRtAgasaM taM prarudantamakSiNI kaSantamaJjanmaSiNI svapANinA | udvIkSamANaM bhayavihvalekSaNaM haste gRhItvA bhiSayantyavAgurat || 10-9-11 ||

hk transliteration by Sanscript