Srimad Bhagavatam

Progress:79.3%

जरासन्धं घातयित्वा भीमसेनेन केशवः । पार्थाभ्यां संयुतः प्रायात्सहदेवेन पूजितः ।। १०-७३-३१ ।।

sanskrit

Having arranged for Bhīmasena to kill Jarāsandha, Lord Keśava accepted worship from King Sahadeva and then departed with the two sons of Pṛthā. ।। 10-73-26 ।।

english translation

hindi translation

jarAsandhaM ghAtayitvA bhImasenena kezavaH | pArthAbhyAM saMyutaH prAyAtsahadevena pUjitaH || 10-73-31 ||

hk transliteration