Srimad Bhagavatam

Progress:77.7%

सहदेवं दक्षिणस्यामादिशत्सह सृञ्जयैः । दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ।। १०-७२-१३ ।।

sanskrit

He sent Sahadeva to the south with the Sṛñjayas, Nakula to the west with the Matsyas, Arjuna to the north with the Kekayas, and Bhīma to the east with the Madrakas. ।। 10-72-13 ।।

english translation

hindi translation

sahadevaM dakSiNasyAmAdizatsaha sRJjayaiH | dizi pratIcyAM nakulamudIcyAM savyasAcinam | prAcyAM vRkodaraM matsyaiH kekayaiH saha madrakaiH || 10-72-13 ||

hk transliteration