1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
•
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
89.
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:47.2%
मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके । अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ।। १०-४६-३६ ।।
sanskrit
O most fortunate ones, do not lament. You will see Kṛṣṇa again very soon. He is present in the hearts of all living beings, just as fire lies dormant in wood. ।। 10-46-36 ।।
english translation
hindi translation
mA khidyataM mahAbhAgau drakSyathaH kRSNamantike | antarhRdi sa bhUtAnAmAste jyotirivaidhasi || 10-46-36 ||
hk transliteration
न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः । नोत्तमो नाधमो नापि समानस्यासमोऽपि वा ।। १०-४६-३७ ।।
sanskrit
For Him no one is especially dear or despicable, superior or inferior, and yet He is not indifferent to anyone. He is free from all desire for respect and yet gives respect to all others.।। 10-46-37 ।।
english translation
hindi translation
na hyasyAsti priyaH kazcinnApriyo vAstyamAninaH | nottamo nAdhamo nApi samAnasyAsamo'pi vA || 10-46-37 ||
hk transliteration
न माता न पिता तस्य न भार्या न सुतादयः । नात्मीयो न परश्चापि न देहो जन्म एव च ।। १०-४६-३८ ।।
sanskrit
He has no mother, no father, no wife, children or other relatives. No one is related to Him, and yet no one is a stranger to Him. He has no material body and no birth. ।। 10-46-38 ।।
english translation
hindi translation
na mAtA na pitA tasya na bhAryA na sutAdayaH | nAtmIyo na parazcApi na deho janma eva ca || 10-46-38 ||
hk transliteration
न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु । क्रीडार्थः सोऽपि साधूनां परित्राणाय कल्पते ।। १०-४६-३९ ।।
sanskrit
He has no work to do in this world that would oblige Him to take birth in pure, impure or mixed species of life. Yet to enjoy His pastimes and deliver His saintly devotees, He manifests Himself. ।। 10-46-39 ।।
english translation
hindi translation
na cAsya karma vA loke sadasanmizrayoniSu | krIDArthaH so'pi sAdhUnAM paritrANAya kalpate || 10-46-39 ||
hk transliteration
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् । क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः ।। १०-४६-४० ।।
sanskrit
Although beyond the three modes of material nature — goodness, passion and ignorance — the transcendental Lord accepts association with them as His play. Thus the unborn Supreme Lord utilizes the material modes to create, maintain and destroy.।। 10-46-40 ।।
english translation
hindi translation
sattvaM rajastama iti bhajate nirguNo guNAn | krIDannatIto'tra guNaiH sRjatyavati hantyajaH || 10-46-40 ||
hk transliteration
Srimad Bhagavatam
Progress:47.2%
मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके । अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ।। १०-४६-३६ ।।
sanskrit
O most fortunate ones, do not lament. You will see Kṛṣṇa again very soon. He is present in the hearts of all living beings, just as fire lies dormant in wood. ।। 10-46-36 ।।
english translation
hindi translation
mA khidyataM mahAbhAgau drakSyathaH kRSNamantike | antarhRdi sa bhUtAnAmAste jyotirivaidhasi || 10-46-36 ||
hk transliteration
न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः । नोत्तमो नाधमो नापि समानस्यासमोऽपि वा ।। १०-४६-३७ ।।
sanskrit
For Him no one is especially dear or despicable, superior or inferior, and yet He is not indifferent to anyone. He is free from all desire for respect and yet gives respect to all others.।। 10-46-37 ।।
english translation
hindi translation
na hyasyAsti priyaH kazcinnApriyo vAstyamAninaH | nottamo nAdhamo nApi samAnasyAsamo'pi vA || 10-46-37 ||
hk transliteration
न माता न पिता तस्य न भार्या न सुतादयः । नात्मीयो न परश्चापि न देहो जन्म एव च ।। १०-४६-३८ ।।
sanskrit
He has no mother, no father, no wife, children or other relatives. No one is related to Him, and yet no one is a stranger to Him. He has no material body and no birth. ।। 10-46-38 ।।
english translation
hindi translation
na mAtA na pitA tasya na bhAryA na sutAdayaH | nAtmIyo na parazcApi na deho janma eva ca || 10-46-38 ||
hk transliteration
न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु । क्रीडार्थः सोऽपि साधूनां परित्राणाय कल्पते ।। १०-४६-३९ ।।
sanskrit
He has no work to do in this world that would oblige Him to take birth in pure, impure or mixed species of life. Yet to enjoy His pastimes and deliver His saintly devotees, He manifests Himself. ।। 10-46-39 ।।
english translation
hindi translation
na cAsya karma vA loke sadasanmizrayoniSu | krIDArthaH so'pi sAdhUnAM paritrANAya kalpate || 10-46-39 ||
hk transliteration
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् । क्रीडन्नतीतोऽत्र गुणैः सृजत्यवति हन्त्यजः ।। १०-४६-४० ।।
sanskrit
Although beyond the three modes of material nature — goodness, passion and ignorance — the transcendental Lord accepts association with them as His play. Thus the unborn Supreme Lord utilizes the material modes to create, maintain and destroy.।। 10-46-40 ।।
english translation
hindi translation
sattvaM rajastama iti bhajate nirguNo guNAn | krIDannatIto'tra guNaiH sRjatyavati hantyajaH || 10-46-40 ||
hk transliteration