Rig Veda

Progress:90.2%

इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भि॒: प्रति॒ स्तोमं॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥ इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥

sanskrit

Presenting to you, Sarasvatī, these oblations with reverence (may we receive from you affluence); begratified by our praise and may we, being retained in your dearest felicity, ever recline upon you, as on a sheltering tree.

english translation

i॒mA juhvA॑nA yu॒SmadA namo॑bhi॒: prati॒ stomaM॑ sarasvati juSasva | tava॒ zarma॑npri॒yata॑me॒ dadhA॑nA॒ upa॑ stheyAma zara॒NaM na vR॒kSam || imA juhvAnA yuSmadA namobhiH prati stomaM sarasvati juSasva | tava zarmanpriyatame dadhAnA upa stheyAma zaraNaM na vRkSam ||

hk transliteration