Rig Veda

Progress:76.1%

प्रति॑ के॒तव॑: प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते । उषो॑ अ॒र्वाचा॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं॑ वक्षि ॥ प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते । उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥

sanskrit

The first signs of the Dawn are visible, her rays are spreading not high; you bring us, Uṣas, desirable(riches) in your vast, descending and resplendent chariot.

english translation

prati॑ ke॒tava॑: pratha॒mA a॑dRzrannU॒rdhvA a॑syA a॒Jjayo॒ vi zra॑yante | uSo॑ a॒rvAcA॑ bRha॒tA rathe॑na॒ jyoti॑SmatA vA॒mama॒smabhyaM॑ vakSi || prati ketavaH prathamA adRzrannUrdhvA asyA aJjayo vi zrayante | uSo arvAcA bRhatA rathena jyotiSmatA vAmamasmabhyaM vakSi ||

hk transliteration

प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्ध॒: प्रति॒ विप्रा॑सो म॒तिभि॑र्गृ॒णन्त॑: । उ॒षा या॑ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां॑सि दुरि॒ताप॑ दे॒वी ॥ प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः । उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥

sanskrit

The kindled fire increases everywhere, (and) the priests, glorifying (the dawn) with hymns; the divine Uṣas comes, driving away all the evil glooms by her lustre.

english translation

prati॑ SIma॒gnirja॑rate॒ sami॑ddha॒: prati॒ viprA॑so ma॒tibhi॑rgR॒Nanta॑: | u॒SA yA॑ti॒ jyoti॑SA॒ bAdha॑mAnA॒ vizvA॒ tamAM॑si duri॒tApa॑ de॒vI || prati SImagnirjarate samiddhaH prati viprAso matibhirgRNantaH | uSA yAti jyotiSA bAdhamAnA vizvA tamAMsi duritApa devI ||

hk transliteration

ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः । अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥ एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः । अजीजनन्त्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥

sanskrit

These luminous (beams of the) dawn are beheld in the east diffusing light; (the dawn) enger sacrifice,fire; the odious glooms, descending, disappear.

english translation

e॒tA u॒ tyAH pratya॑dRzranpu॒rastA॒jjyoti॒ryaccha॑ntIru॒Saso॑ vibhA॒tIH | ajI॑jana॒ntsUryaM॑ ya॒jJama॒gnima॑pA॒cInaM॒ tamo॑ agA॒daju॑STam || etA u tyAH pratyadRzranpurastAjjyotiryacchantIruSaso vibhAtIH | ajIjanantsUryaM yajJamagnimapAcInaM tamo agAdajuSTam ||

hk transliteration

अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यन्त्यु॒षसं॑ विभा॒तीम् । आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वह॑न्ति ॥ अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् । आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥

sanskrit

The affluent daughter of heaven is perceived; all creatures behold the luminous dawn; she ascends herchariot laden with sustenance, which her easily- yoked horses draw.

english translation

ace॑ti di॒vo du॑hi॒tA ma॒ghonI॒ vizve॑ pazyantyu॒SasaM॑ vibhA॒tIm | AsthA॒drathaM॑ sva॒dhayA॑ yu॒jyamA॑na॒mA yamazvA॑saH su॒yujo॒ vaha॑nti || aceti divo duhitA maghonI vizve pazyantyuSasaM vibhAtIm | AsthAdrathaM svadhayA yujyamAnamA yamazvAsaH suyujo vahanti ||

hk transliteration

प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ । ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च । तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

Affluent (in sacrificial offerings), actuated by one mind, we and ours awaken you, (Uṣas), today;luminous dawns, soften (the earth) with unctuous (dews) and do you, (gods) ever cherish us with blessings.

english translation

prati॑ tvA॒dya su॒mana॑so budhantA॒smAkA॑so ma॒ghavA॑no va॒yaM ca॑ | ti॒lvi॒lA॒yadhva॑muSaso vibhA॒tIryU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || prati tvAdya sumanaso budhantAsmAkAso maghavAno vayaM ca | tilvilAyadhvamuSaso vibhAtIryUyaM pAta svastibhiH sadA naH ||

hk transliteration