Rig Veda

Progress:95.2%

यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुराप॑: । त्रय॒: कोशा॑स उप॒सेच॑नासो॒ मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥ यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः । त्रयः कोशास उपसेचनासो मध्वः श्चोतन्त्यभितो विरप्शम् ॥

sanskrit

In whom all beings exist; the three worlds abide; from whom the waters flow in three directions (east,west, and south); the three water-shedding masses of clouds (east, west, and north) pour the waters round themighty (Parjanya).

english translation

yasmi॒nvizvA॑ni॒ bhuva॑nAni ta॒sthusti॒sro dyAva॑stre॒dhA sa॒srurApa॑: | traya॒: kozA॑sa upa॒seca॑nAso॒ madhva॑: zcotantya॒bhito॑ vira॒pzam || yasminvizvAni bhuvanAni tasthustisro dyAvastredhA sasrurApaH | trayaH kozAsa upasecanAso madhvaH zcotantyabhito virapzam ||

hk transliteration