Rig Veda

Progress:95.0%

यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ । स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योति॑: स्वभि॒ष्ट्य१॒॑स्मे ॥ यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥

sanskrit

May he who is the augmenter of plural nts, the increase of the waters, who rules divine over the wholeearth, bestow upon us a three-storied dwelling and felicity; may he grant us the desired light (of the sun) at the three (bright) seasons.

english translation

yo vardha॑na॒ oSa॑dhInAM॒ yo a॒pAM yo vizva॑sya॒ jaga॑to de॒va Ize॑ | sa tri॒dhAtu॑ zara॒NaM zarma॑ yaMsattri॒vartu॒ jyoti॑: svabhi॒STya1॒॑sme || yo vardhana oSadhInAM yo apAM yo vizvasya jagato deva Ize | sa tridhAtu zaraNaM zarma yaMsattrivartu jyotiH svabhiSTyasme ||

hk transliteration