Ramayana

Progress:71.6%

ततो मतिं राक्षसराजसूनु श्चकार तस्मिन् हरिवीरमुख्ये | अवध्यतां तस्य कपेस्समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् || ५-४८-३५

sanskrit

Then Indrajit, son of the demon king, thinking that a vanara should not be killed started considering other means of catching hm. [5-48-35]

english translation

tato matiM rAkSasarAjasUnu zcakAra tasmin harivIramukhye | avadhyatAM tasya kapessamIkSya kathaM nigacchediti nigrahArtham || 5-48-35

hk transliteration