Ramayana

Progress:46.8%

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ ५-३१-१

After deliberating in several ways the great Hanuman spoke these sweet words to Vaidehi ॥ 5-31-1॥

english translation

evaM bahuvidhAM cintAM cintayitvA mahAkapiH । saMzrave madhuraM vAkyaM vaidehyA vyAjahAra ha ॥ 5-31-1

hk transliteration by Sanscript