Ramayana

Progress:81.2%

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः । जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ १-६२-२३

At the words of the sage's son, the king, eager with delight hastened towards the sacrificial ground. ॥ 1-62-23॥

english translation

tadvAkyamRSiputrasya zrutvA harSasamanvitaH । jagAma nRpatiH zIghraM yajJavATamatandritaH ॥ 1-62-23

hk transliteration by Sanscript