Ramayana

Progress:73.9%

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा | ऐषीकं चापि चिक्षेप रुषितो गाधिनंदनः || १-५६-६

sanskrit

Vishvaamitra, the son of Gaadhi then rancorously fusilladed the missiles regulated by gods like Varuna, Rudra, Indra, Paashupata, and even a missile which was projectile through grass blade called Ishiika. [1-56-6]

english translation

vAruNaM caiva raudraM ca aindraM pAzupataM tathA | aiSIkaM cApi cikSepa ruSito gAdhinaMdanaH || 1-56-6

hk transliteration

मानवं मोहनं चैव गांधर्वं स्वापनं तथा | जृंभणं मादनं चैव संतापनविलापने || १-५६-७

sanskrit

( Viswamitra employed ) weapons like manava, mohana, gandharva, swapana, jrimbhana, madana, santapana, vilapana,..... - [1-56-7]

english translation

mAnavaM mohanaM caiva gAMdharvaM svApanaM tathA | jRMbhaNaM mAdanaM caiva saMtApanavilApane || 1-56-7

hk transliteration

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् | ब्रह्मपाशं कालपाशं वारुणं पाशमेव च || १-५६-८

sanskrit

- shoshana, darana, vajra weapons, Brahma- paash, kala- paash and varuna-paash,..... - [1-56-8]

english translation

zoSaNaM dAraNaM caiva vajramastraM sudurjayam | brahmapAzaM kAlapAzaM vAruNaM pAzameva ca || 1-56-8

hk transliteration

पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा | दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च || १-५६-९

sanskrit

- the favourite painaka, daita, shushka, ardra vajras, danda, paisacha, krauncha weapons,..... - [1-56-9]

english translation

painAkAstraM ca dayitaM zuSkArdre azanI tathA | daNDAstramatha paizAcaM krauJcamastraM tathaiva ca || 1-56-9

hk transliteration

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च | वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा || १-५६-१०

sanskrit

- dharmachakra, kalachakra, vishnuchakras, vayavya, mathana, hayashira weapons,..... - [1-56-10]

english translation

dharmacakraM kAlacakraM viSNucakraM tathaiva ca | vAyavyaM mathanaM caiva astraM hayazirastathA || 1-56-10

hk transliteration