1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
•
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:75.2%
तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् । चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ।। ८-१९-८ ।।
sanskrit
Seeing Hiraṇyakaśipu coming forward bearing a trident in his hand like personified death, Lord Viṣṇu, the best of all mystics and the knower of the progress of time, thought as follows. ।। 8-19-8 ।।
english translation
hindi translation
tamAyAntaM samAlokya zUlapANiM kRtAntavat | cintayAmAsa kAlajJo viSNurmAyAvinAM varaH || 8-19-8 ||
hk transliteration
Srimad Bhagavatam
Progress:75.2%
तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् । चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ।। ८-१९-८ ।।
sanskrit
Seeing Hiraṇyakaśipu coming forward bearing a trident in his hand like personified death, Lord Viṣṇu, the best of all mystics and the knower of the progress of time, thought as follows. ।। 8-19-8 ।।
english translation
hindi translation
tamAyAntaM samAlokya zUlapANiM kRtAntavat | cintayAmAsa kAlajJo viSNurmAyAvinAM varaH || 8-19-8 ||
hk transliteration