1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
•
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽद्ध्ययाः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:53.1%
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते । भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ।। ८-१३-७ ।।
sanskrit
I have briefly explained to you the position of the seven Manus. Now I shall describe the future Manus, along with the incarnations of Lord Viṣṇu. ।। 8-13-7 ।।
english translation
hindi translation
saGkSepato mayoktAni saptamanvantarANi te | bhaviSyANyatha vakSyAmi viSNoH zaktyAnvitAni ca || 8-13-7 ||
hk transliteration
Srimad Bhagavatam
Progress:53.1%
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते । भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ।। ८-१३-७ ।।
sanskrit
I have briefly explained to you the position of the seven Manus. Now I shall describe the future Manus, along with the incarnations of Lord Viṣṇu. ।। 8-13-7 ।।
english translation
hindi translation
saGkSepato mayoktAni saptamanvantarANi te | bhaviSyANyatha vakSyAmi viSNoH zaktyAnvitAni ca || 8-13-7 ||
hk transliteration