Srimad Bhagavatam

Progress:52.6%

करूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः । मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ।। ८-१३-३ ।।

sanskrit

Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān. ।। 8-13-3 ।।

english translation

hindi translation

karUSazca pRSadhrazca dazamo vasumAn smRtaH | manorvaivasvatasyaite dazaputrAH parantapa || 8-13-3 ||

hk transliteration