Srimad Bhagavatam

Progress:52.5%

इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ।। ८-१३-२ ।।

sanskrit

O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. ।। 8-13-2 ।।

english translation

hindi translation

ikSvAkurnabhagazcaiva dhRSTaH zaryAtireva ca | nariSyanto'tha nAbhAgaH saptamo diSTa ucyate || 8-13-2 ||

hk transliteration