Srimad Bhagavatam

Progress:88.3%

कुन्तिभोजो विराटश्च भीष्मको नग्नजिन्महान् । पुरुजिद्द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् ॥ १०-८२-२५ ॥

Kuntībhoja, Virāṭa, Bhīṣmaka, the great Nagnajit, Purujit, Drupada, Śalya, Dhṛṣṭaketu, Kāśirāja, ॥ 10-82-25 ॥

english translation

कुंतीभोज, विराट, भीष्मक, महान नागनजित, पुरुजित, द्रुपद, शल्य, धृष्टकेतु, काशीराज, ॥ १०-८२-२५ ॥

hindi translation

kuntibhojo virATazca bhISmako nagnajinmahAn । purujiddrupadaH zalyo dhRSTaketuH sakAzirAT ॥ 10-82-25 ॥

hk transliteration by Sanscript