Srimad Bhagavatam

Progress:79.6%

द्वैपायनो भरद्वाजः सुमन्तुर्गौतमोऽसितः । वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ।। १०-७४-७ ।।

sanskrit

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. ।। 10-74-7 ।।

english translation

hindi translation

dvaipAyano bharadvAjaH sumanturgautamo'sitaH | vasiSThazcyavanaH kaNvo maitreyaH kavaSastritaH || 10-74-7 ||

hk transliteration