Srimad Bhagavatam

Progress:65.8%

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा । चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः ।। १०-६१-१० ।।

sanskrit

The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), ।। 10-61-10 ।।

english translation

सत्यभामा के दस पुत्र भानु, सुभानु, स्वर्भानु, प्रभुनु, भानुमान, चंद्रभानु, बृहदभानु, अतिभानु (आठवें) थे। ।। १०-६१-१० ।।

hindi translation

bhAnuH subhAnuH svarbhAnuH prabhAnurbhAnumAMstathA | candrabhAnurbRhadbhAnuratibhAnustathASTamaH || 10-61-10 ||

hk transliteration by Sanscript