Srimad Bhagavatam

Progress:51.1%

अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः । यदुराजधानीं मथुरां न्यरुणत्सर्वतोदिशम् ॥ १०-५०-४ ॥

With a force of twenty-three akṣauhiṇī divisions, he laid siege to the Yadu capital, Mathurā, on all sides. ॥ 10-50-4 ॥

english translation

उसने तेईस अक्षौहिणी सेना लेकर यदुओं की राजधानी मथुरा के चारों ओर घेरा डाल दिया। ॥ १०-५०-४ ॥

hindi translation

akSauhiNIbhirviMzatyA tisRbhizcApi saMvRtaH । yadurAjadhAnIM mathurAM nyaruNatsarvatodizam ॥ 10-50-4 ॥

hk transliteration by Sanscript