Rig Veda

Progress:3.7%

उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः । ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥ उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः । बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥

sanskrit

May the two youthful feminine les, the divine and mighty day and night, the invoked of many, the possessedof wealth, seated on the sacred grass, enitled to adoration, be with us like an easily-milked cow for our welfare.

english translation

u॒ta yoSa॑Ne di॒vye ma॒hI na॑ u॒SAsA॒naktA॑ su॒dughe॑va dhe॒nuH | ba॒rhi॒SadA॑ puruhU॒te ma॒ghonI॒ A ya॒jJiye॑ suvi॒tAya॑ zrayetAm || uta yoSaNe divye mahI na uSAsAnaktA sudugheva dhenuH | barhiSadA puruhUte maghonI A yajJiye suvitAya zrayetAm ||

hk transliteration

विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै । ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥ विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै । ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥

sanskrit

I am minded to adore you two sages, the ministrants at sacrifices of men, from celebrated, convey ouroffspring aloft, and acquire (for our use) the precious (treasures preserved) among the gods.

english translation

viprA॑ ya॒jJeSu॒ mAnu॑SeSu kA॒rU manye॑ vAM jA॒tave॑dasA॒ yaja॑dhyai | U॒rdhvaM no॑ adhva॒raM kR॑taM॒ have॑Su॒ tA de॒veSu॑ vanatho॒ vAryA॑Ni || viprA yajJeSu mAnuSeSu kArU manye vAM jAtavedasA yajadhyai | UrdhvaM no adhvaraM kRtaM haveSu tA deveSu vanatho vAryANi ||

hk transliteration

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥

sanskrit

May Bharati, associated with the Bharatis; Iḷā with gods and men; and Agni and Sarasvatī with theSārasvatas; may the three goddesses sit down before us upon this sacred grass.

english translation

A bhAra॑tI॒ bhAra॑tIbhiH sa॒joSA॒ iLA॑ de॒vairma॑nu॒Sye॑bhira॒gniH | sara॑svatI sArasva॒tebhi॑ra॒rvAkti॒sro de॒vIrba॒rhiredaM sa॑dantu || A bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH | sarasvatI sArasvatebhirarvAktisro devIrbarhiredaM sadantu ||

hk transliteration

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्य॑: सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व । यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

sanskrit

Divine Tvaṣṭā, being well-plural ased, give issue to our procreative vigour, whence (a son) manly,devout, vigorous, wielder of the Soma-bruising stone, and reverencing the gods, may be born.

english translation

tanna॑stu॒rIpa॒madha॑ poSayi॒tnu deva॑ tvaSTa॒rvi ra॑rA॒NaH sya॑sva | yato॑ vI॒raH ka॑rma॒Nya॑: su॒dakSo॑ yu॒ktagrA॑vA॒ jAya॑te de॒vakA॑maH || tannasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva | yato vIraH karmaNyaH sudakSo yuktagrAvA jAyate devakAmaH ||

hk transliteration

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥ वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति । सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥

sanskrit

Vanaspati, bring the gods night; may Agni, the immolator, prepare the victim; let him who is truthofficiate as the ministering priest, for verily he knows the birth of the gods.

english translation

vana॑spa॒te'va॑ sR॒jopa॑ de॒vAna॒gnirha॒viH za॑mi॒tA sU॑dayAti | sedu॒ hotA॑ sa॒tyata॑ro yajAti॒ yathA॑ de॒vAnAM॒ jani॑mAni॒ veda॑ || vanaspate'va sRjopa devAnagnirhaviH zamitA sUdayAti | sedu hotA satyataro yajAti yathA devAnAM janimAni veda ||

hk transliteration