Rig Veda

Progress:47.1%

अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु । नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥ अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु । नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥

sanskrit

I have beheld the might of the adorable (Agni) immortal in (the hearts of) mortal beings; his two jaws,divided asunder, shut together; devouring without masticating consume much (fuel).

english translation

apa॑zyamasya maha॒to ma॑hi॒tvamama॑rtyasya॒ martyA॑su vi॒kSu | nAnA॒ hanU॒ vibhR॑te॒ saM bha॑rete॒ asi॑nvatI॒ bapsa॑tI॒ bhUrya॑ttaH || apazyamasya mahato mahitvamamartyasya martyAsu vikSu | nAnA hanU vibhRte saM bharete asinvatI bapsatI bhUryattaH ||

hk transliteration

गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि । अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥ गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि । अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥

sanskrit

His head is deposited in a cavern; his eyes are wide apart; with his tongue he devours the woodwithout masticating; (the priests) approaching on food reverently offer him oblations among the people with uplifted hands.

english translation

guhA॒ ziro॒ nihi॑ta॒mRdha॑ga॒kSI asi॑nvannatti ji॒hvayA॒ vanA॑ni | atrA॑Nyasmai pa॒DbhiH saM bha॑rantyuttA॒naha॑stA॒ nama॒sAdhi॑ vi॒kSu || guhA ziro nihitamRdhagakSI asinvannatti jihvayA vanAni | atrANyasmai paDbhiH saM bharantyuttAnahastA namasAdhi vikSu ||

hk transliteration

प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुध॑: सर्पदु॒र्वीः । स॒सं न प॒क्वम॑विदच्छु॒चन्तं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अ॒न्तः ॥ प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः । ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥

sanskrit

Longing for the abundant creepers of the maternal (earth, longing for) their more excellent concealed(root), he creeps like a child; he has found the tree shining like ripe grain, upon the lap of tthe earth, tasting (theether).

english translation

pra mA॒tuH pra॑ta॒raM guhya॑mi॒cchanku॑mA॒ro na vI॒rudha॑: sarpadu॒rvIH | sa॒saM na pa॒kvama॑vidacchu॒cantaM॑ riri॒hvAMsaM॑ ri॒pa u॒pasthe॑ a॒ntaH || pra mAtuH prataraM guhyamicchankumAro na vIrudhaH sarpadurvIH | sasaM na pakvamavidacchucantaM ririhvAMsaM ripa upasthe antaH ||

hk transliteration

तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति । नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ता॒: स प्रचे॑ताः ॥ तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥

sanskrit

This (that) I declare unto you, heaven and earth, (is) the truth; as soon as born, the embryo devoursthe parents; I who am a mortal know not (the condition) of the deity; Agni, (O Vaiśvānara), is discriminating, heis exceedingly wise.

english translation

tadvA॑mR॒taM ro॑dasI॒ pra bra॑vImi॒ jAya॑mAno mA॒tarA॒ garbho॑ atti | nAhaM de॒vasya॒ martya॑zciketA॒gnira॒Gga vice॑tA॒: sa prace॑tAH || tadvAmRtaM rodasI pra bravImi jAyamAno mAtarA garbho atti | nAhaM devasya martyazciketAgniraGga vicetAH sa pracetAH ||

hk transliteration

यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति । तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वत॑: प्र॒त्यङ्ङ॑सि॒ त्वम् ॥ यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति । तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥

sanskrit

He who quickly offers him food, makes oblations to him with dripping Soma, and delights him (withfood); (Agni) looks upon him with a thousand eyes; you, Agni, are everywhere present.

english translation

yo a॑smA॒ annaM॑ tR॒SvA॒3॒॑dadhA॒tyAjyai॑rghR॒tairju॒hoti॒ puSya॑ti | tasmai॑ sa॒hasra॑ma॒kSabhi॒rvi ca॒kSe'gne॑ vi॒zvata॑: pra॒tyaGGa॑si॒ tvam || yo asmA annaM tRSvAdadhAtyAjyairghRtairjuhoti puSyati | tasmai sahasramakSabhirvi cakSe'gne vizvataH pratyaGGasi tvam ||

hk transliteration