Rig Veda

Progress:47.4%

यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति । तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वत॑: प्र॒त्यङ्ङ॑सि॒ त्वम् ॥ यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति । तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥

sanskrit

He who quickly offers him food, makes oblations to him with dripping Soma, and delights him (withfood); (Agni) looks upon him with a thousand eyes; you, Agni, are everywhere present.

english translation

yo a॑smA॒ annaM॑ tR॒SvA॒3॒॑dadhA॒tyAjyai॑rghR॒tairju॒hoti॒ puSya॑ti | tasmai॑ sa॒hasra॑ma॒kSabhi॒rvi ca॒kSe'gne॑ vi॒zvata॑: pra॒tyaGGa॑si॒ tvam || yo asmA annaM tRSvAdadhAtyAjyairghRtairjuhoti puSyati | tasmai sahasramakSabhirvi cakSe'gne vizvataH pratyaGGasi tvam ||

hk transliteration