Rig Veda

Progress:47.3%

तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति । नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे॑ता॒: स प्रचे॑ताः ॥ तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति । नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥

sanskrit

This (that) I declare unto you, heaven and earth, (is) the truth; as soon as born, the embryo devoursthe parents; I who am a mortal know not (the condition) of the deity; Agni, (O Vaiśvānara), is discriminating, heis exceedingly wise.

english translation

tadvA॑mR॒taM ro॑dasI॒ pra bra॑vImi॒ jAya॑mAno mA॒tarA॒ garbho॑ atti | nAhaM de॒vasya॒ martya॑zciketA॒gnira॒Gga vice॑tA॒: sa prace॑tAH || tadvAmRtaM rodasI pra bravImi jAyamAno mAtarA garbho atti | nAhaM devasya martyazciketAgniraGga vicetAH sa pracetAH ||

hk transliteration